Jakob Smith
Professional Video Blogger
Varius suscipit nibh vitae arcu, magna id semper nibh ultricies est nulla pulvinar quisque ultrices lacus, et gravida tincidunt elit dolor eu bibendum non.


शिवलीलामृत अकरावा अध्याय
श्रीगणेशाय नमः । धन्य धन्य तेचि जन । जे शिवभजनीं परायण । सदा शिवलीलामृत श्रवण | अर्चन सदा शिवाचें ॥ १ ॥ सुत म्हणे शौनकादिकांप्रती । जे रुद्राक्षधारण भस्म चर्चिती । त्यांच्या पुण्यास नाहीं मिती । त्रिजगतीं तेचि धन्य ॥२ ॥ जो सहस्र रुद्राक्ष करी धारण । त्यासी वंदिती शुक्रादि सुरगण । तो शंकरचि त्याचें दर्शन घेतां तरती जीव बहु || ३ || अथवा षोडश षोडश दंडी जाण । बांधावे रुद्राक्ष सुलक्षण । शिखेमाजीं एक बांधावा पूर्ण । शिवस्वरूप म्हणवुनि

श्रीविष्णुसहस्रनाम
स्तोत्र पूर्वांग ॐ अस्य श्रीविष्णोर्दिव्यसहस्रनामस्तोत्रमालामन्त्रस्य । श्रीभगवान् वेदव्यास ऋषिः । अनुष्टुप् छन्दः । श्रीकृष्णः परमात्मा देवता । अमृतांशूद्भवो भानुरिति बीजम् । देवकीनन्दनः स्रष्टेति शक्तिः । त्रिसामा सामगः सामेति हृदयम् । शङ्खभृन्नन्दकी चक्रीति कीलकम् । शार्ङ्गधन्वा गदाधर इत्यस्त्रम् । रथाङ्गपाणिरक्षोभ्य इति कवचम् । उद्भवः क्षोभणो देव इति परमो मन्त्रः| श्रीमहाविष्णुप्रीत्यर्थे विष्णोर्दिव्यसहस्रनामजपे विनियोगः ॥ ॥ अथ न्यासः ॥ ॐ शिरसि वेदव्यासऋषये नमः । मुखे अनुष्टुप्छन्दसे नमः । हृदि श्रीकृष्णपरमात्मादेवतायै नमः । गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः । पादयोर्देवकीनन्दनः स्रष्टेति शक्तये नमः ।

श्रीगणेशवरदस्तोत्र
॥ श्रीगणेशाय नमः ॥ ॐ नमोजी श्रीगणेशा । ॐ नमोजी बुद्धिप्रकाशा ॥ ॐ नमोजी गुणेशा | सिद्धिदायका तुज नमो ॥ १ ॥ ॐ नमोजी ॐकारा । ॐ नमोजी चराचरा ॥ ॐ नमोजी गणेश्वरा । गणपालनतत्परा तुज नमो ॥ २ ॥ ॐ नमो वागेश्वरी । ॐ नमो ब्रह्मकुमारी ॥ ॐ नमो वाचा चारी । सर्वसत्ताधारी तुज नमो ॥ ३ ॥ ॐ नमो सद्गुरु राजा । ॐ नमो अधोक्षजा ॥ ॐ नमो कैलासराजा । शंभुदेवा तुज नमो ॥ ४ ॥ ॐ ॥

गणपती अथर्वशीर्ष
ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ॥ त्वमेव केवलं कर्ताऽसि ॥ त्वमेव केवलं धर्ताऽसि ॥ त्वमेव केवलं हर्ताऽसि ॥ त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसि नित्यम् ।।१ ।। ऋतं वच्मि ।। सत्यं वच्मि ॥ २ ॥ अव त्वं माम् ॥ अव वक्तारम् । अव श्रोतारम् ।। अव दातारम् ॥ अव धातारम् ॥ अवान्चानमव शिष्यम् ॥ अव पश्चात्तात् ॥ अव पुरस्तात् ॥ अवोत्तरात्तात् ॥ अव दक्षिणात्तात् ॥ अव चोर्ध्वात्तात् ॥ अवाधरात्तात् ॥ सर्वतो मां पाहि पाहि समन्तात् ॥ ३

श्री अष्टविनायक
स्वस्ति श्रीगणनायको गजमुखो मोरेश्वरः सिद्धिदः । बल्लाळस्तु विनायकस्तथ मढे चिन्तामणिस्थेवरे । लेण्याद्रौ गिरिजात्मजः सुवरदो विघ्नेश्वरश्नोझरे । ग्रामे रांजणसंस्थितो गणपतिः कुर्यात् सदा मंगलम् ॥

संकटनाशन-स्तोत्र
नारद उवाच- प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुः कामार्थसिद्धये ।। १ ।। प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥ लम्बोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजेन्द्र धूम्रवर्ण तथाष्टमम् ॥ ३ ॥ नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननः ॥ ४ ॥ द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते

बुद्धि-मति दे
प्रारंभी विनती करूं गणपती विद्यादयासागरा । अज्ञानत्व हरोनि बुद्धिमति दे आराध्य मोरेश्वरा ॥ चिंता क्लेश दरिद्र दुःख अवघें देशांतरा पाठवीं । हेरंबा गणनायका गजमुखा भक्तां बहु तोषवीं ॥

श्री गणपति स्तोत्र
जयजयाजी गणपती । मज द्यावी विपुल मती । करावया तुमची स्तुती । स्फूर्ति द्यावी मज अपार ॥ १ ॥ तुझें नाम मंगलमूर्ति । तुज इंद्रचंद्र ध्याती । विष्णु शंकर तुज पूजिती । अव्यया ध्याती नित्यकाळी ॥ २ ॥ तुझें नांव विनायक | गजवदना तूं मंगलदायक | सकळ विघ्नें कलिमलदाहक । नामस्मरणें भस्म होती ॥ ३ ॥ मी तव चरणांचा अंकित । तव चरणां माझे प्रणिपात । देवाधिदेवा तूं एकदंत । परिसें विज्ञापना एक माझी ॥ ४ ॥ माझा लडिवाळ तुज

द्वादशज्योतिर्लिंगस्तोत्र
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुन। उजयिन्यां महाकालमोङ्कारममलेश्वरम् ॥१॥ परल्यां वैजनाथं च डाकिन्यां भीमशङ्करम् । सेतुबंधे तु रामेशं नागेशं दारुकावने ॥२॥ वाराणस्यां तु विश्वेश्वं त्रम्बकं गौतमीतटे । हिमालये तु केदारं घुसृणेशं शिवालये ॥३॥ एतानि ज्योतिर्लिंगानि सायंप्रात: पठेन्नरः । सप्तजन्म कृतं पापं स्मरणेन विनश्यति ॥४॥

श्रीहनुमान चालिसा
दोहा श्रीगुरू चरण सरोज रज, निज मनु मुकुर सुधारिबरनउ रघुवर बिमल जसु, जो दायकु फल चारि बुद्धिहीन तनु जानिके, सुमिरौं पवन कुमारबल बुधि विद्या देहु मोहि, हरहु कलेश विकार ॥चौपाई॥ जय हनुमान ज्ञान गुन सागरजय कपीस तिहुँ लोक उजागर॥१॥ राम दूत अतुलित बल धामाअंजनि पुत्र पवनसुत नामा॥२॥ महाबीर बिक्रम बजरंगीकुमति निवार सुमति के संगी॥३॥ कंचन बरन बिराज सुबेसाकानन कुंडल कुँचित केसा॥४॥ हाथ बज्र अरु ध्वजा बिराजेकाँधे मूँज जनेऊ साजे॥५॥ शंकर सुवन केसरी नंदनतेज प्रताप महा जगवंदन॥६॥ विद्यावान गुनी अति चातुरराम

श्रीशिवस्तुती
कैलासराणा शिव चंद्रमौळी। फणींद्र माथां मुकुटी झळाळी। कारुण्यसिंधू भवदुःखहारी।